Original

युक्तो रथवरो राजन्वासुदेवस्य धीमतः ।समीपमापगेयस्य प्रयास्यति जनार्दनः ॥ १२ ॥

Segmented

युक्तो रथ-वरः राजन् वासुदेवस्य धीमतः समीपम् आपगेयस्य प्रयास्यति जनार्दनः

Analysis

Word Lemma Parse
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
आपगेयस्य आपगेय pos=n,g=m,c=6,n=s
प्रयास्यति प्रया pos=v,p=3,n=s,l=lrt
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s