Original

ततः कृष्णस्य वचनात्सात्यकिस्त्वरितो ययौ ।उपगम्य च राजानं युधिष्ठिरमुवाच ह ॥ ११ ॥

Segmented

ततः कृष्णस्य वचनात् सात्यकिः त्वरितः ययौ उपगम्य च राजानम् युधिष्ठिरम् उवाच ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
उपगम्य उपगम् pos=vi
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i