Original

वैशंपायन उवाच ।ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः ।याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत ॥ १ ॥

Segmented

वैशंपायन उवाच ततः प्रविश्य भवनम् प्रसुप्तो मधुसूदनः याम-मात्र-अवशेषायाम् यामिन्याम् प्रत्यबुध्यत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रविश्य प्रविश् pos=vi
भवनम् भवन pos=n,g=n,c=2,n=s
प्रसुप्तो प्रस्वप् pos=va,g=m,c=1,n=s,f=part
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
याम याम pos=n,comp=y
मात्र मात्र pos=n,comp=y
अवशेषायाम् अवशेष pos=n,g=f,c=7,n=s
यामिन्याम् यामिनी pos=n,g=f,c=7,n=s
प्रत्यबुध्यत प्रतिबुध् pos=v,p=3,n=s,l=lan