Original

दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा ।दिशो भुजौ रविश्चक्षुर्वीर्ये शक्रः प्रतिष्ठितः ॥ ७ ॥

Segmented

दिवम् ते शिरसा व्याप्तम् पद्भ्याम् देवी वसुंधरा दिशो भुजौ रविः चक्षुः वीर्ये शक्रः प्रतिष्ठितः

Analysis

Word Lemma Parse
दिवम् दिव pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
देवी देवी pos=n,g=f,c=1,n=s
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
दिशो दिश् pos=n,g=f,c=1,n=p
भुजौ भुज pos=n,g=m,c=1,n=d
रविः रवि pos=n,g=m,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part