Original

तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् ।सप्त मार्गा निरुद्धास्ते वायोरमिततेजसः ॥ ६ ॥

Segmented

तत् च पश्यामि तत्त्वेन यत् ते रूपम् सनातनम् सप्त मार्गा निरुद्धाः ते वायोः अमित-तेजसः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
pos=i
पश्यामि पश् pos=v,p=1,n=s,l=lat
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
सप्त सप्तन् pos=n,g=m,c=1,n=p
मार्गा मार्ग pos=n,g=m,c=1,n=p
निरुद्धाः निरुध् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
वायोः वायु pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s