Original

मत्संश्रितं यदात्थ त्वं वचः पुरुषसत्तम ।तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु ॥ ५ ॥

Segmented

मद्-संश्रितम् यद् आत्थ त्वम् वचः पुरुष-सत्तम तेन पश्यामि ते दिव्यान् भावान् हि त्रिषु वर्त्मसु

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
संश्रितम् संश्रि pos=va,g=n,c=2,n=s,f=part
यद् यद् pos=n,g=n,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
पश्यामि पश् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
दिव्यान् दिव्य pos=a,g=m,c=2,n=p
भावान् भाव pos=n,g=m,c=2,n=p
हि हि pos=i
त्रिषु त्रि pos=n,g=n,c=7,n=p
वर्त्मसु वर्त्मन् pos=n,g=n,c=7,n=p