Original

नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु ।योगेश्वर नमस्तेऽस्तु त्वं हि सर्वपरायणम् ॥ ४ ॥

Segmented

नमः ते त्रिषु लोकेषु नमः ते परतस् त्रिषु योगेश्वर नमः ते ऽस्तु त्वम् हि सर्व-परायणम्

Analysis

Word Lemma Parse
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
परतस् परतस् pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
योगेश्वर योगेश्वर pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
परायणम् परायण pos=n,g=n,c=1,n=s