Original

विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव ।अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः ॥ ३ ॥

Segmented

विश्वकर्मन् नमः ते ऽस्तु विश्वात्मन् विश्व-सम्भवैः अपवर्गो ऽसि भूतानाम् पञ्चानाम् परतः स्थितः

Analysis

Word Lemma Parse
विश्वकर्मन् विश्वकर्मन् pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
विश्वात्मन् विश्वात्मन् pos=n,g=m,c=8,n=s
विश्व विश्व pos=n,comp=y
सम्भवैः सम्भव pos=n,g=m,c=8,n=s
अपवर्गो अपवर्ग pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
भूतानाम् भूत pos=n,g=n,c=6,n=p
पञ्चानाम् पञ्चन् pos=n,g=n,c=6,n=p
परतः परतस् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part