Original

तज्ज्ञातिशोकोपहतश्रुताय सत्याभिसंधाय युधिष्ठिराय ।प्रब्रूहि धर्मार्थसमाधियुक्तमर्थ्यं वचोऽस्यापनुदास्य शोकम् ॥ १८ ॥

Segmented

तद्-ज्ञाति-शोक-उपहत-श्रुताय सत्य-अभिसंधाय युधिष्ठिराय प्रब्रूहि धर्म-अर्थ-समाधि-युक्तम् अर्थ्यम् वचो अस्य अपनुद अस्य शोकम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
ज्ञाति ज्ञाति pos=n,comp=y
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
श्रुताय श्रुत pos=n,g=m,c=4,n=s
सत्य सत्य pos=a,comp=y
अभिसंधाय अभिसंधा pos=n,g=m,c=4,n=s
युधिष्ठिराय युधिष्ठिर pos=n,g=m,c=4,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
समाधि समाधि pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
अर्थ्यम् अर्थ्य pos=a,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अपनुद अपनुद् pos=v,p=2,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
शोकम् शोक pos=n,g=m,c=2,n=s