Original

अमुं च लोकं त्वयि भीष्म याते ज्ञानानि नङ्क्ष्यन्त्यखिलेन वीर ।अतः स्म सर्वे त्वयि संनिकर्षं समागता धर्मविवेचनाय ॥ १७ ॥

Segmented

अमुम् च लोकम् त्वयि भीष्म याते ज्ञानानि नङ्क्ष्यन्ति अखिलेन वीर अतः स्म सर्वे त्वयि संनिकर्षम् समागता धर्म-विवेचनाय

Analysis

Word Lemma Parse
अमुम् अदस् pos=n,g=m,c=2,n=s
pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
याते या pos=va,g=m,c=7,n=s,f=part
ज्ञानानि ज्ञान pos=n,g=n,c=1,n=p
नङ्क्ष्यन्ति नश् pos=v,p=3,n=p,l=lrt
अखिलेन अखिलेन pos=i
वीर वीर pos=n,g=m,c=8,n=s
अतः अतस् pos=i
स्म स्म pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
संनिकर्षम् संनिकर्ष pos=n,g=m,c=2,n=s
समागता समागम् pos=va,g=m,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
विवेचनाय विवेचन pos=n,g=n,c=4,n=s