Original

व्यावृत्तमात्रे भगवत्युदीचीं सूर्ये दिशं कालवशात्प्रपन्ने ।गन्तासि लोकान्पुरुषप्रवीर नावर्तते यानुपलभ्य विद्वान् ॥ १६ ॥

Segmented

व्यावृत्त-मात्रे भगवति उदीचीम् सूर्ये दिशम् काल-वशात् प्रपन्ने गन्तासि लोकान् पुरुष-प्रवीर न आवर्तते यान् उपलभ्य विद्वान्

Analysis

Word Lemma Parse
व्यावृत्त व्यावृत् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
भगवति भगवत् pos=a,g=m,c=7,n=s
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
सूर्ये सूर्य pos=n,g=m,c=7,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
काल काल pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
प्रपन्ने प्रपद् pos=va,g=m,c=7,n=s,f=part
गन्तासि गम् pos=v,p=2,n=s,l=lrt
लोकान् लोक pos=n,g=m,c=2,n=p
पुरुष पुरुष pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s
pos=i
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
यान् यद् pos=n,g=m,c=2,n=p
उपलभ्य उपलभ् pos=vi
विद्वान् विद्वस् pos=a,g=m,c=1,n=s