Original

एते हि देवा वसवो विमानान्यास्थाय सर्वे ज्वलिताग्निकल्पाः ।अन्तर्हितास्त्वां प्रतिपालयन्ति काष्ठां प्रपद्यन्तमुदक्पतंगम् ॥ १५ ॥

Segmented

एते हि देवा वसवो विमानान्य् आस्थाय सर्वे ज्वलित-अग्नि-कल्पाः अन्तर्हिताः त्वा प्रतिपालयन्ति काष्ठाम् प्रपद्यन्तम् उदक् पतंगम्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
देवा देव pos=n,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
विमानान्य् विमान pos=n,g=n,c=2,n=p
आस्थाय आस्था pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
ज्वलित ज्वल् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
अन्तर्हिताः अन्तर्धा pos=va,g=m,c=1,n=p,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
प्रतिपालयन्ति प्रतिपालय् pos=v,p=3,n=p,l=lat
काष्ठाम् काष्ठा pos=n,g=f,c=2,n=s
प्रपद्यन्तम् प्रपद् pos=va,g=m,c=2,n=s,f=part
उदक् उदञ्च् pos=a,g=n,c=2,n=s
पतंगम् पतंग pos=n,g=m,c=2,n=s