Original

पञ्चाशतं षट्च कुरुप्रवीर शेषं दिनानां तव जीवितस्य ।ततः शुभैः कर्मफलोदयैस्त्वं समेष्यसे भीष्म विमुच्य देहम् ॥ १४ ॥

Segmented

पञ्चाशतम् षट् च कुरु-प्रवीर शेषम् दिनानाम् तव जीवितस्य ततः शुभैः कर्म-फल-उदयैः त्वम् समेष्यसे भीष्म विमुच्य देहम्

Analysis

Word Lemma Parse
पञ्चाशतम् पञ्चाशत pos=n,g=n,c=1,n=s
षट् षष् pos=n,g=n,c=1,n=p
pos=i
कुरु कुरु pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s
शेषम् शेष pos=n,g=n,c=1,n=s
दिनानाम् दिन pos=n,g=n,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
जीवितस्य जीवित pos=n,g=n,c=6,n=s
ततः ततस् pos=i
शुभैः शुभ pos=a,g=m,c=3,n=p
कर्म कर्मन् pos=n,comp=y
फल फल pos=n,comp=y
उदयैः उदय pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
समेष्यसे समि pos=v,p=2,n=s,l=lrt
भीष्म भीष्म pos=n,g=m,c=8,n=s
विमुच्य विमुच् pos=vi
देहम् देह pos=n,g=m,c=2,n=s