Original

अर्हस्त्वं भीष्म मां द्रष्टुं तपसा स्वेन पार्थिव ।तव ह्युपस्थिता लोका येभ्यो नावर्तते पुनः ॥ १३ ॥

Segmented

अर्हः त्वम् भीष्म माम् द्रष्टुम् तपसा स्वेन पार्थिव तव हि उपस्थिताः लोका येभ्यो न आवर्तते पुनः

Analysis

Word Lemma Parse
अर्हः अर्ह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
द्रष्टुम् दृश् pos=vi
तपसा तपस् pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
उपस्थिताः उपस्था pos=va,g=m,c=1,n=p,f=part
लोका लोक pos=n,g=m,c=1,n=p
येभ्यो यद् pos=n,g=m,c=5,n=p
pos=i
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i