Original

भवांस्तु मम भक्तश्च नित्यं चार्जवमास्थितः ।दमे तपसि सत्ये च दाने च निरतः शुचिः ॥ १२ ॥

Segmented

भवान् तु मम भक्तः च नित्यम् च आर्जवम् आस्थितः दमे तपसि सत्ये च दाने च निरतः शुचिः

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
भक्तः भक्त pos=n,g=m,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
pos=i
आर्जवम् आर्जव pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
दमे दम pos=n,g=m,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
pos=i
दाने दान pos=n,g=n,c=7,n=s
pos=i
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s