Original

वैशंपायन उवाच ।श्रुत्वा तु वचनं भीष्मो वासुदेवस्य धीमतः ।किंचिदुन्नाम्य वदनं प्राञ्जलिर्वाक्यमब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच श्रुत्वा तु वचनम् भीष्मो वासुदेवस्य धीमतः किंचिद् उन्नाम्य वदनम् प्राञ्जलिः वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उन्नाम्य उन्नामय् pos=vi
वदनम् वदन pos=n,g=n,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan