Original

स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते ।सहजं कवचं चैव मोहितो देवमायया ॥ ९ ॥

Segmented

स दिव्ये सहजे प्रादात् कुण्डले परम-अर्चिते सहजम् कवचम् च एव मोहितो देव-मायया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दिव्ये दिव्य pos=a,g=n,c=2,n=d
सहजे सहज pos=a,g=n,c=2,n=d
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
परम परम pos=a,comp=y
अर्चिते अर्चय् pos=va,g=n,c=2,n=d,f=part
सहजम् सहज pos=a,g=n,c=2,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
मोहितो मोहय् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
मायया माया pos=n,g=f,c=3,n=s