Original

एवं शस्त्रप्रतापेन प्रथितः सोऽभवत्क्षितौ ।त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले ॥ ८ ॥

Segmented

एवम् शस्त्र-प्रतापेन प्रथितः सो ऽभवत् क्षितौ त्वद्-हित-अर्थम् सुरेन्द्रेण भिक्षितो वर्म-कुण्डले

Analysis

Word Lemma Parse
एवम् एवम् pos=i
शस्त्र शस्त्र pos=n,comp=y
प्रतापेन प्रताप pos=n,g=m,c=3,n=s
प्रथितः प्रथ् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s
त्वद् त्वद् pos=n,comp=y
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सुरेन्द्रेण सुरेन्द्र pos=n,g=m,c=3,n=s
भिक्षितो भिक्ष् pos=va,g=m,c=1,n=s,f=part
वर्म वर्मन् pos=n,comp=y
कुण्डले कुण्डल pos=n,g=n,c=2,n=d