Original

पालयामास चम्पां तु कर्णः परबलार्दनः ।दुर्योधनस्यानुमते तवापि विदितं तथा ॥ ७ ॥

Segmented

पालयामास चम्पाम् तु कर्णः पर-बल-अर्दनः दुर्योधनस्य अनुमते ते अपि विदितम् तथा

Analysis

Word Lemma Parse
पालयामास पालय् pos=v,p=3,n=s,l=lit
चम्पाम् चम्पा pos=n,g=f,c=2,n=s
तु तु pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
बल बल pos=n,comp=y
अर्दनः अर्दन pos=a,g=m,c=1,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i