Original

प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ ।अङ्गेषु नरशार्दूल स राजासीत्सपत्नजित् ॥ ६ ॥

Segmented

प्रीत्या ददौ स कर्णाय मालिनीम् नगरीम् अथ अङ्गेषु नर-शार्दूल स राजा आसीत् सपत्न-जित्

Analysis

Word Lemma Parse
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
ददौ दा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
कर्णाय कर्ण pos=n,g=m,c=4,n=s
मालिनीम् मालिनी pos=n,g=f,c=2,n=s
नगरीम् नगरी pos=n,g=f,c=2,n=s
अथ अथ pos=i
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सपत्न सपत्न pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s