Original

स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः ।प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य भारत ॥ ५ ॥

Segmented

स विकारम् शरीरस्य दृष्ट्वा नृपतिः आत्मनः प्रीतो अस्मि इति अब्रवीत् कर्णम् वैरम् उत्सृज्य भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विकारम् विकार pos=n,g=m,c=2,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
दृष्ट्वा दृश् pos=vi
नृपतिः नृपति pos=n,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वैरम् वैर pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
भारत भारत pos=n,g=m,c=8,n=s