Original

बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः ।बिभेद संधिं देहस्य जरया श्लेषितस्य ह ॥ ४ ॥

Segmented

बाहु-कण्टक-युद्धेन तस्य कर्णो ऽथ युध्यतः बिभेद संधिम् देहस्य जरया श्लेषितस्य ह

Analysis

Word Lemma Parse
बाहु बाहु pos=n,comp=y
कण्टक कण्टक pos=n,comp=y
युद्धेन युद्ध pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
युध्यतः युध् pos=va,g=m,c=6,n=s,f=part
बिभेद भिद् pos=v,p=3,n=s,l=lit
संधिम् संधि pos=n,g=m,c=2,n=s
देहस्य देह pos=n,g=m,c=6,n=s
जरया जरा pos=n,g=f,c=3,n=s
श्लेषितस्य श्लेषय् pos=va,g=m,c=6,n=s,f=part
pos=i