Original

क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ ।बाहुभिः समसज्जेतामुभावपि बलान्वितौ ॥ ३ ॥

Segmented

क्षीण-बाणौ भग्न-खड्गौ भग्नखड्गौ महीम् बाहुभिः समसज्जेताम् उभौ अपि बल-अन्वितौ

Analysis

Word Lemma Parse
क्षीण क्षि pos=va,comp=y,f=part
बाणौ बाण pos=n,g=m,c=1,n=d
भग्न भञ्ज् pos=va,comp=y,f=part
खड्गौ खड्ग pos=n,g=m,c=1,n=d
भग्नखड्गौ मही pos=n,g=f,c=2,n=s
महीम् गम् pos=va,g=m,c=1,n=d,f=part
बाहुभिः बाहु pos=n,g=m,c=3,n=p
समसज्जेताम् संसञ्ज् pos=v,p=3,n=d,l=lan
उभौ उभ् pos=n,g=m,c=1,n=d
अपि अपि pos=i
बल बल pos=n,comp=y
अन्वितौ अन्वित pos=a,g=m,c=1,n=d