Original

तयोः समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः ।युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः ॥ २ ॥

Segmented

तयोः समभवद् युद्धम् दिव्य-अस्त्र-विद्वस् द्वयोः युधि नाना प्रहरणैः अन्योन्यम् अभिवर्षतोः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=d
द्वयोः द्वि pos=n,g=m,c=6,n=d
युधि युध् pos=n,g=f,c=7,n=s
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिवर्षतोः अभिवृष् pos=va,g=m,c=6,n=d,f=part