Original

एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः ।न शोच्यः स नरव्याघ्रो युद्धे हि निधनं गतः ॥ १५ ॥

Segmented

एवम् शप्तः ते भ्राता बहुभिः च अपि वञ्चितः न शोच्यः स नर-व्याघ्रः युद्धे हि निधनम् गतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
pos=i
अपि अपि pos=i
वञ्चितः वञ्चय् pos=va,g=m,c=1,n=s,f=part
pos=i
शोच्यः शुच् pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
हि हि pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part