Original

अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना ।हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः ॥ १४ ॥

Segmented

अस्त्राणि दिव्यानि आदाय युधि गाण्डीवधन्वना हतो वैकर्तनः कर्णो दिवाकर-सम-द्युतिः

Analysis

Word Lemma Parse
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
आदाय आदा pos=vi
युधि युध् pos=n,g=f,c=7,n=s
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
दिवाकर दिवाकर pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s