Original

भीष्मावमानात्संख्यायां रथानामर्धकीर्तनात् ।शल्यात्तेजोवधाच्चापि वासुदेवनयेन च ॥ १२ ॥

Segmented

भीष्म-अवमानात् संख्यायाम् रथानाम् अर्ध-कीर्तनात् शल्यात् तेजः-वधात् च अपि वासुदेव-नयेन च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
अवमानात् अवमान pos=n,g=m,c=5,n=s
संख्यायाम् संख्या pos=n,g=f,c=7,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
अर्ध अर्ध pos=n,comp=y
कीर्तनात् कीर्तन pos=n,g=n,c=5,n=s
शल्यात् शल्य pos=n,g=n,c=5,n=s
तेजः तेजस् pos=n,comp=y
वधात् वध pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
वासुदेव वासुदेव pos=n,comp=y
नयेन नय pos=n,g=m,c=3,n=s
pos=i