Original

ब्राह्मणस्याभिशापेन रामस्य च महात्मनः ।कुन्त्याश्च वरदानेन मायया च शतक्रतोः ॥ ११ ॥

Segmented

ब्राह्मणस्य अभिशापेन रामस्य च महात्मनः कुन्त्याः च वर-दानेन मायया च शतक्रतोः

Analysis

Word Lemma Parse
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अभिशापेन अभिशाप pos=n,g=m,c=3,n=s
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
pos=i
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
मायया माया pos=n,g=f,c=3,n=s
pos=i
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s