Original

विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा ।निहतो विजयेनाजौ वासुदेवस्य पश्यतः ॥ १० ॥

Segmented

विमुक्तः कुण्डलाभ्याम् च सहजेन च वर्मणा निहतो विजयेन आजौ वासुदेवस्य पश्यतः

Analysis

Word Lemma Parse
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=5,n=d
pos=i
सहजेन सहज pos=a,g=n,c=3,n=s
pos=i
वर्मणा वर्मन् pos=n,g=n,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
विजयेन विजय pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=f,c=7,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part