Original

नारद उवाच ।आविष्कृतबलं कर्णं ज्ञात्वा राजा तु मागधः ।आह्वयद्द्वैरथेनाजौ जरासंधो महीपतिः ॥ १ ॥

Segmented

नारद उवाच आविष्कृ-बलम् कर्णम् ज्ञात्वा राजा तु मागधः आह्वयद् द्वैरथेन आजौ जरासंधो महीपतिः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आविष्कृ आविष्कृ pos=va,comp=y,f=part
बलम् बल pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
मागधः मागध pos=n,g=m,c=1,n=s
आह्वयद् आह्वा pos=v,p=3,n=s,l=lan
द्वैरथेन द्वैरथ pos=n,g=n,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
जरासंधो जरासंध pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s