Original

आहूय चाह तां भार्यामृचीको भार्गवस्तदा ।उपयोज्यश्चरुरयं त्वया मात्राप्ययं तव ॥ ९ ॥

Segmented

आहूय च आह ताम् भार्याम् ऋचीको भार्गवः तदा उपयोज्यः चरुः अयम् त्वया मात्रा अपि अयम् तव

Analysis

Word Lemma Parse
आहूय आह्वा pos=vi
pos=i
आह अह् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
ऋचीको ऋचीक pos=n,g=m,c=1,n=s
भार्गवः भार्गव pos=a,g=m,c=1,n=s
तदा तदा pos=i
उपयोज्यः उपयुज् pos=va,g=m,c=1,n=s,f=krtya
चरुः चरु pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मात्रा मातृ pos=n,g=f,c=3,n=s
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s