Original

वैशंपायन उवाच ।एवं ब्रुवन्नेव यदुप्रवीरो युधिष्ठिरं धर्मभृतां वरिष्ठम् ।रथेन तेनाशु ययौ यथार्को विशन्प्रभाभिर्भगवांस्त्रिलोकम् ॥ ८० ॥

Segmented

वैशंपायन उवाच एवम् ब्रुवन्न् एव यदु-प्रवीरः युधिष्ठिरम् धर्म-भृताम् वरिष्ठम् रथेन तेन आशु ययौ यथा अर्कः विशन् प्रभाभिः भगवान् त्रिलोकम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ब्रुवन्न् ब्रू pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
यदु यदु pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
आशु आशु pos=i
ययौ या pos=v,p=3,n=s,l=lit
यथा यथा pos=i
अर्कः अर्क pos=n,g=m,c=1,n=s
विशन् विश् pos=va,g=m,c=1,n=s,f=part
प्रभाभिः प्रभा pos=n,g=f,c=3,n=p
भगवान् भगवत् pos=a,g=m,c=1,n=s
त्रिलोकम् त्रिलोक pos=n,g=n,c=2,n=s