Original

ततः प्रीतस्तु कौन्तेय भार्गवः कुरुनन्दन ।पुत्रार्थे श्रपयामास चरुं गाधेस्तथैव च ॥ ८ ॥

Segmented

ततः प्रीतः तु कौन्तेय भार्गवः कुरु-नन्दन पुत्र-अर्थे श्रपयामास चरुम् गाधि तथा एव च

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
भार्गवः भार्गव pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
श्रपयामास श्रपय् pos=v,p=3,n=s,l=lit
चरुम् चरु pos=n,g=m,c=2,n=s
गाधि गाधि pos=n,g=m,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i