Original

तेषामपचितिश्चैव मया कार्या न संशयः ।न ह्यहं कामये नित्यमविक्रान्तेन रक्षणम् ॥ ७७ ॥

Segmented

तेषाम् अपचितिः च एव मया कार्या न संशयः न हि अहम् कामये नित्यम् अविक्रान्तेन रक्षणम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अपचितिः अपचिति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
कामये कामय् pos=v,p=1,n=s,l=lat
नित्यम् नित्यम् pos=i
अविक्रान्तेन अविक्रान्त pos=a,g=m,c=3,n=s
रक्षणम् रक्षण pos=n,g=n,c=2,n=s