Original

एतेषां पितरश्चैव तथैव च पितामहाः ।मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा ॥ ७६ ॥

Segmented

एतेषाम् पितरः च एव तथा एव च पितामहाः मद्-अर्थम् निहता युद्धे रामेण अक्लिष्ट-कर्मना

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=m,c=6,n=p
पितरः पितृ pos=n,g=,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
pos=i
पितामहाः पितामह pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
निहता निहन् pos=va,g=m,c=1,n=p,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
रामेण राम pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s