Original

मरुत्तस्यान्ववाये तु क्षत्रियास्तुर्वसोस्त्रयः ।मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः ॥ ७४ ॥

Segmented

मरुत् तस्य अन्ववाये तु क्षत्रियाः दुर्वसोः त्रयः मरुत्पति-समाः वीर्ये समुद्रेण अभिरक्षिताः

Analysis

Word Lemma Parse
मरुत् मरुत् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अन्ववाये अन्ववाय pos=n,g=m,c=7,n=s
तु तु pos=i
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
दुर्वसोः तुर्वसु pos=n,g=m,c=6,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p
मरुत्पति मरुत्पति pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
वीर्ये वीर्य pos=n,g=n,c=7,n=s
समुद्रेण समुद्र pos=n,g=m,c=3,n=s
अभिरक्षिताः अभिरक्ष् pos=va,g=m,c=1,n=p,f=part