Original

दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य ह ।अङ्गः स गौतमेनापि गङ्गाकूलेऽभिरक्षितः ॥ ७२ ॥

Segmented

दधिवाहन-पौत्रः तु पुत्रो दिविरथस्य ह अङ्गः स गौतमेन अपि गङ्गा-कूले ऽभिरक्षितः

Analysis

Word Lemma Parse
दधिवाहन दधिवाहन pos=n,comp=y
पौत्रः पौत्र pos=n,g=m,c=1,n=s
तु तु pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दिविरथस्य दिविरथ pos=n,g=m,c=6,n=s
pos=i
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गौतमेन गौतम pos=n,g=m,c=3,n=s
अपि अपि pos=i
गङ्गा गङ्गा pos=n,comp=y
कूले कूल pos=n,g=n,c=7,n=s
ऽभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part