Original

प्रतर्दनस्य पुत्रस्तु वत्सो नाम महायशाः ।वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः ॥ ७१ ॥

Segmented

प्रतर्दनस्य पुत्रः तु वत्सो नाम महा-यशाः वत्सैः संवर्धितो गोष्ठे स माम् रक्षतु पार्थिवः

Analysis

Word Lemma Parse
प्रतर्दनस्य प्रतर्दन pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
वत्सो वत्स pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
वत्सैः वत्स pos=n,g=m,c=3,n=p
संवर्धितो संवर्धय् pos=va,g=m,c=1,n=s,f=part
गोष्ठे गोष्ठ pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
रक्षतु रक्ष् pos=v,p=3,n=s,l=lot
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s