Original

शिबेः पुत्रो महातेजा गोपतिर्नाम नामतः ।वने संरक्षितो गोभिः सोऽभिरक्षतु मां मुने ॥ ७० ॥

Segmented

शिबेः पुत्रो महा-तेजाः गोपतिः नाम नामतः वने संरक्षितो गोभिः सो ऽभिरक्षतु माम् मुने

Analysis

Word Lemma Parse
शिबेः शिबि pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
गोपतिः गोपति pos=n,g=m,c=1,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
वने वन pos=n,g=n,c=7,n=s
संरक्षितो संरक्ष् pos=va,g=m,c=1,n=s,f=part
गोभिः गो pos=n,g=,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽभिरक्षतु अभिरक्ष् pos=v,p=3,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
मुने मुनि pos=n,g=m,c=8,n=s