Original

तस्य कन्याभवद्राजन्नाम्ना सत्यवती प्रभो ।तां गाधिः कविपुत्राय सोर्चीकाय ददौ प्रभुः ॥ ७ ॥

Segmented

तस्य कन्या भवत् राजन् नाम्ना सत्यवती प्रभो ताम् गाधिः कवि-पुत्राय सः ऋचीकाय ददौ प्रभुः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
गाधिः गाधि pos=n,g=m,c=1,n=s
कवि कवि pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
सः तद् pos=n,g=m,c=1,n=s
ऋचीकाय ऋचीक pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
प्रभुः प्रभु pos=a,g=m,c=1,n=s