Original

सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद्धि सः ।सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः ॥ ६९ ॥

Segmented

सर्व-कर्माणि कुरुते तस्य ऋषेः शूद्र-वत् हि सः सर्वकर्मा इति अभिख्यातः स माम् रक्षतु पार्थिवः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुरुते कृ pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
शूद्र शूद्र pos=n,comp=y
वत् वत् pos=i
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s
सर्वकर्मा सर्वकर्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
अभिख्यातः अभिख्या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
रक्षतु रक्ष् pos=v,p=3,n=s,l=lot
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s