Original

अस्ति पौरवदायादो विडूरथसुतः प्रभो ।ऋक्षैः संवर्धितो विप्र ऋक्षवत्येव पर्वते ॥ ६७ ॥

Segmented

अस्ति पौरव-दायादः विदूरथ-सुतः प्रभो ऋक्षैः संवर्धितो विप्र ऋक्षवन्त् एव पर्वते

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
पौरव पौरव pos=n,comp=y
दायादः दायाद pos=n,g=m,c=1,n=s
विदूरथ विदूरथ pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
ऋक्षैः ऋक्ष pos=n,g=m,c=3,n=p
संवर्धितो संवर्धय् pos=va,g=m,c=1,n=s,f=part
विप्र विप्र pos=n,g=m,c=1,n=s
ऋक्षवन्त् ऋक्षवन्त् pos=n,g=m,c=7,n=s
एव एव pos=i
पर्वते पर्वत pos=n,g=m,c=7,n=s