Original

सन्ति ब्रह्मन्मया गुप्ता नृषु क्षत्रियपुंगवाः ।हैहयानां कुले जातास्ते संरक्षन्तु मां मुने ॥ ६६ ॥

Segmented

सन्ति ब्रह्मन् मया गुप्ता नृषु क्षत्रिय-पुंगवाः हैहयानाम् कुले जाताः ते संरक्षन्तु माम् मुने

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
गुप्ता गुप् pos=va,g=m,c=1,n=p,f=part
नृषु नृ pos=n,g=m,c=7,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
हैहयानाम् हैहय pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
जाताः जन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
संरक्षन्तु संरक्ष् pos=v,p=3,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
मुने मुनि pos=n,g=m,c=8,n=s