Original

रक्षिणश्च समुद्दिश्य प्रायाचत्पृथिवी तदा ।प्रसाद्य कश्यपं देवी क्षत्रियान्बाहुशालिनः ॥ ६५ ॥

Segmented

रक्षिणः च समुद्दिश्य प्रायाचत् पृथिवी तदा प्रसाद्य कश्यपम् देवी क्षत्रियान् बाहु-शालिन्

Analysis

Word Lemma Parse
रक्षिणः रक्षिन् pos=a,g=m,c=2,n=p
pos=i
समुद्दिश्य समुद्दिश् pos=vi
प्रायाचत् प्रयाच् pos=v,p=3,n=s,l=lan
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
तदा तदा pos=i
प्रसाद्य प्रसादय् pos=vi
कश्यपम् कश्यप pos=n,g=m,c=2,n=s
देवी देवी pos=n,g=f,c=1,n=s
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
बाहु बाहु pos=n,comp=y
शालिन् शालिन् pos=a,g=m,c=2,n=p