Original

ऊरुणा धारयामास कश्यपः पृथिवीं ततः ।निमज्जन्तीं तदा राजंस्तेनोर्वीति मही स्मृता ॥ ६४ ॥

Segmented

ऊरुणा धारयामास कश्यपः पृथिवीम् ततः निमज्जन्तीम् तदा राजन् तेन उर्वी इति मही स्मृता

Analysis

Word Lemma Parse
ऊरुणा ऊरु pos=n,g=m,c=3,n=s
धारयामास धारय् pos=v,p=3,n=s,l=lit
कश्यपः कश्यप pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
ततः ततस् pos=i
निमज्जन्तीम् निमज्ज् pos=va,g=f,c=2,n=s,f=part
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तेन तेन pos=i
उर्वी उर्वी pos=n,g=f,c=1,n=s
इति इति pos=i
मही मही pos=n,g=f,c=1,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part