Original

अराजके जीवलोके दुर्बला बलवत्तरैः ।बाध्यन्ते न च वित्तेषु प्रभुत्वमिह कस्यचित् ॥ ६२ ॥

Segmented

अराजके जीव-लोके दुर्बला बलवत्तरैः बाध्यन्ते न च वित्तेषु प्रभु-त्वम् इह कस्यचित्

Analysis

Word Lemma Parse
अराजके अराजक pos=a,g=m,c=7,n=s
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
दुर्बला दुर्बल pos=a,g=m,c=1,n=p
बलवत्तरैः बलवत्तर pos=a,g=m,c=3,n=p
बाध्यन्ते बाध् pos=v,p=3,n=p,l=lat
pos=i
pos=i
वित्तेषु वित्त pos=n,g=n,c=7,n=p
प्रभु प्रभु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
इह इह pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s