Original

ततः शूद्राश्च वैश्याश्च यथास्वैरप्रचारिणः ।अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ ॥ ६१ ॥

Segmented

ततः शूद्राः च वैश्याः च यथास्वैः अप्रचारिनः अवर्तन्त द्विजाग्र्याणाम् दारेषु भरत-ऋषभ

Analysis

Word Lemma Parse
ततः ततस् pos=i
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
वैश्याः वैश्य pos=n,g=m,c=1,n=p
pos=i
यथास्वैः यथास्व pos=a,g=m,c=3,n=p
अप्रचारिनः अप्रचारिन् pos=a,g=m,c=5,n=s
अवर्तन्त वृत् pos=v,p=3,n=p,l=lan
द्विजाग्र्याणाम् द्विजाग्र्य pos=n,g=m,c=6,n=p
दारेषु दार pos=n,g=m,c=7,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s