Original

पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः ।गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ॥ ६ ॥

Segmented

पुत्र-त्वम् अगमद् राजन् तस्य लोक-ईश्वर-ईश्वरः गाधिः नाम अभवत् पुत्रः कौशिकः पाकशासनः

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
राजन् राजन् pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
लोक लोक pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
गाधिः गाधि pos=n,g=m,c=1,n=s
नाम नाम pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कौशिकः कौशिक pos=n,g=m,c=1,n=s
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s