Original

ततः शूर्पारकं देशं सागरस्तस्य निर्ममे ।संत्रासाज्जामदग्न्यस्य सोऽपरान्तं महीतलम् ॥ ५९ ॥

Segmented

ततः शूर्पारकम् देशम् सागरः तस्य निर्ममे संत्रासात् जामदग्न्यस्य सो अपर-अन्तम् मही-तलम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शूर्पारकम् शूर्पारक pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
सागरः सागर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निर्ममे निर्मा pos=v,p=3,n=s,l=lit
संत्रासात् संत्रास pos=n,g=m,c=5,n=s
जामदग्न्यस्य जामदग्न्य pos=n,g=m,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
अपर अपर pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=2,n=s
मही मही pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s