Original

क्षत्रियाणां तु शेषार्थं करेणोद्दिश्य कश्यपः ।स्रुक्प्रग्रहवता राजञ्श्रीमान्वाक्यमथाब्रवीत् ॥ ५७ ॥

Segmented

क्षत्रियाणाम् तु शेष-अर्थम् करेण उद्दिश्य कश्यपः स्रुच्-प्रग्रहवत् राजञ् श्रीमान् वाक्यम् अथ अब्रवीत्

Analysis

Word Lemma Parse
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
तु तु pos=i
शेष शेष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
करेण कर pos=n,g=m,c=3,n=s
उद्दिश्य उद्दिश् pos=vi
कश्यपः कश्यप pos=n,g=m,c=1,n=s
स्रुच् स्रुच् pos=n,comp=y
प्रग्रहवत् प्रग्रहवत् pos=a,g=m,c=3,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan